Original

शृणु मैथिलि मद्वाक्यं मासान्द्वादश भामिनि ।कालेनानेन नाभ्येषि यदि मां चारुहासिनि ।ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः ॥ २२ ॥

Segmented

शृणु मैथिलि मद्-वाक्यम् मासान् द्वादश भामिनि कालेन अनेन न अभ्येषि यदि माम् चारु-हासिनि ततस् त्वाम् प्रातराश-अर्थम् सूदाः छेत्स्यन्ति लेशशः

Analysis

Word Lemma Parse
शृणु श्रु pos=v,p=2,n=s,l=lot
मैथिलि मैथिली pos=n,g=f,c=8,n=s
मद् मद् pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मासान् मास pos=n,g=m,c=2,n=p
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
भामिनि भामिनी pos=n,g=f,c=8,n=s
कालेन काल pos=n,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
pos=i
अभ्येषि अभी pos=v,p=2,n=s,l=lat
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
चारु चारु pos=a,comp=y
हासिनि हासिन् pos=a,g=f,c=8,n=s
ततस् ततस् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रातराश प्रातराश pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सूदाः सूद pos=n,g=m,c=1,n=p
छेत्स्यन्ति छिद् pos=v,p=3,n=p,l=lrt
लेशशः लेशशः pos=i