Original

सीताया वचनं श्रुत्वा परुषं रोमहर्षणम् ।प्रत्युवाच ततः सीतां भयसंदर्शनं वचः ॥ २१ ॥

Segmented

सीताया वचनम् श्रुत्वा परुषम् रोम-हर्षणम् प्रत्युवाच ततः सीताम् भय-संदर्शनम् वचः

Analysis

Word Lemma Parse
सीताया सीता pos=n,g=f,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
परुषम् परुष pos=a,g=n,c=2,n=s
रोम रोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
भय भय pos=n,comp=y
संदर्शनम् संदर्शन pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s