Original

राजा दशरथो नाम धर्मसेतुरिवाचलः ।सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः ॥ २ ॥

Segmented

राजा दशरथो नाम धर्म-सेतुः इव अचलः सत्य-संधः परिज्ञातो यस्य पुत्रः स राघवः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
नाम नाम pos=i
धर्म धर्म pos=n,comp=y
सेतुः सेतु pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
परिज्ञातो परिज्ञा pos=va,g=m,c=1,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s