Original

न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्ड मण्डिता ।द्विजातिमन्त्रसंपूता चण्डालेनावमर्दितुम् ॥ १८ ॥

Segmented

न शक्या यज्ञ-मध्य-स्था वेदिः स्रुच्-भाण्ड-मण्डिता द्विजाति-मन्त्र-संपूता चण्डालेन अवमृद्

Analysis

Word Lemma Parse
pos=i
शक्या शक्य pos=a,g=f,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्था स्थ pos=a,g=f,c=1,n=s
वेदिः वेदि pos=n,g=f,c=1,n=s
स्रुच् स्रुच् pos=n,comp=y
भाण्ड भाण्ड pos=n,comp=y
मण्डिता मण्डय् pos=va,g=f,c=1,n=s,f=part
द्विजाति द्विजाति pos=n,comp=y
मन्त्र मन्त्र pos=n,comp=y
संपूता सम्पू pos=va,g=f,c=1,n=s,f=part
चण्डालेन चण्डाल pos=n,g=m,c=3,n=s
अवमृद् अवमृद् pos=vi