Original

स ते दर्पं बलं वीर्यमुत्सेकं च तथाविधम् ।अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे ॥ १५ ॥

Segmented

स ते दर्पम् बलम् वीर्यम् उत्सेकम् च तथाविधम् अपनेष्यति गात्रेभ्यः शर-वर्षेण संयुगे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दर्पम् दर्प pos=n,g=m,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
उत्सेकम् उत्सेक pos=n,g=m,c=2,n=s
pos=i
तथाविधम् तथाविध pos=a,g=m,c=2,n=s
अपनेष्यति अपनी pos=v,p=3,n=s,l=lrt
गात्रेभ्यः गात्र pos=n,g=n,c=5,n=p
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s