Original

स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः ।निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके ॥ १४ ॥

Segmented

स हि दैवत-संयुक्तः मम भर्ता महा-द्युतिः निर्भयो वीर्यम् आश्रित्य शून्ये वसति दण्डके

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
दैवत दैवत pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
निर्भयो निर्भय pos=a,g=m,c=1,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
शून्ये शून्य pos=a,g=m,c=7,n=s
वसति वस् pos=v,p=3,n=s,l=lat
दण्डके दण्डक pos=n,g=m,c=7,n=s