Original

न ते पापमिदं कर्म सुखोदर्कं भविष्यति ।याहं नीता विना भावं पतिपार्श्वात्त्वया वनात् ॥ १३ ॥

Segmented

न ते पापम् इदम् कर्म सुख-उदर्कम् भविष्यति या अहम् नीता विना भावम् पति-पार्श्वात् त्वया वनात्

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
पापम् पाप pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
सुख सुख pos=n,comp=y
उदर्कम् उदर्क pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
या यद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
नीता नी pos=va,g=f,c=1,n=s,f=part
विना विना pos=i
भावम् भाव pos=n,g=m,c=2,n=s
पति पति pos=n,comp=y
पार्श्वात् पार्श्व pos=n,g=n,c=5,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वनात् वन pos=n,g=n,c=5,n=s