Original

गतायुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः ।लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति ॥ १२ ॥

Segmented

गत-आयुः त्वम् गतश्रीको गत-सत्त्वः गत-इन्द्रियः लङ्का वैधव्य-संयुक्ता त्वद्-कृतेन भविष्यति

Analysis

Word Lemma Parse
गत गम् pos=va,comp=y,f=part
आयुः आयुस् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गतश्रीको गतश्रीक pos=a,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
वैधव्य वैधव्य pos=n,comp=y
संयुक्ता संयुज् pos=va,g=f,c=1,n=s,f=part
त्वद् त्वद् pos=n,comp=y
कृतेन कृत pos=n,g=n,c=3,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt