Original

यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा ।सागरं शोषयेद्वापि स सीतां मोचयेदिह ॥ ११ ॥

Segmented

यः चन्द्रम् नभसो भूमौ पातयेन् नाशयेत वा सागरम् शोषयेद् वा अपि स सीताम् मोचयेद् इह

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
नभसो नभस् pos=n,g=n,c=5,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
पातयेन् पातय् pos=v,p=3,n=s,l=vidhilin
नाशयेत नाशय् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
सागरम् सागर pos=n,g=m,c=2,n=s
शोषयेद् शोषय् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
मोचयेद् मोचय् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i