Original

यदि पश्येत्स रामस्त्वां रोषदीप्तेन चक्षुषा ।रक्षस्त्वमद्य निर्दग्धो गच्छेः सद्यः पराभवम् ॥ १० ॥

Segmented

यदि पश्येत् स रामस् त्वाम् रोष-दीप्तेन चक्षुषा रक्षस् त्वम् अद्य निर्दग्धो गच्छेः सद्यः पराभवम्

Analysis

Word Lemma Parse
यदि यदि pos=i
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
रामस् राम pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
रोष रोष pos=n,comp=y
दीप्तेन दीप् pos=va,g=n,c=3,n=s,f=part
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
रक्षस् रक्षस् pos=n,g=n,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
निर्दग्धो निर्दह् pos=va,g=m,c=1,n=s,f=part
गच्छेः गम् pos=v,p=2,n=s,l=vidhilin
सद्यः सद्यस् pos=i
पराभवम् पराभव pos=n,g=m,c=2,n=s