Original

सा तथोक्ता तु वैदेही निर्भया शोककर्षिता ।तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत ॥ १ ॥

Segmented

सा तथा उक्ता तु वैदेही निर्भया शोक-कर्षिता तृणम् अन्तरतः कृत्वा रावणम् प्रत्यभाषत

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तथा तथा pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
वैदेही वैदेही pos=n,g=f,c=1,n=s
निर्भया निर्भय pos=a,g=f,c=1,n=s
शोक शोक pos=n,comp=y
कर्षिता कर्षय् pos=va,g=f,c=1,n=s,f=part
तृणम् तृण pos=n,g=n,c=2,n=s
अन्तरतः अन्तरतः pos=i
कृत्वा कृ pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan