Original

दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम् ।सोपानं काञ्चनं चित्रमारुरोह तया सह ॥ ९ ॥

Segmented

दिव्य-दुन्दुभि-निर्ह्रादम् तप्त-काञ्चन-तोरणम् सोपानम् काञ्चनम् चित्रम् आरुरोह तया सह

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्ह्रादम् निर्ह्राद pos=n,g=n,c=2,n=s
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
तोरणम् तोरण pos=n,g=n,c=2,n=s
सोपानम् सोपान pos=n,g=n,c=2,n=s
काञ्चनम् काञ्चन pos=a,g=n,c=2,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
तया तद् pos=n,g=f,c=3,n=s
सह सह pos=i