Original

अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम् ।वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे ॥ ४ ॥

Segmented

अश्रु-पूर्ण-मुखीम् दीनाम् शोक-भार-अवपीडिताम् वायु-वेगैः इव आक्रान्ताम् मज्जन्तीम् नावम् अर्णवे

Analysis

Word Lemma Parse
अश्रु अश्रु pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
मुखीम् मुख pos=a,g=f,c=2,n=s
दीनाम् दीन pos=a,g=f,c=2,n=s
शोक शोक pos=n,comp=y
भार भार pos=n,comp=y
अवपीडिताम् अवपीडय् pos=va,g=f,c=2,n=s,f=part
वायु वायु pos=n,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
इव इव pos=i
आक्रान्ताम् आक्रम् pos=va,g=f,c=2,n=s,f=part
मज्जन्तीम् मज्ज् pos=va,g=f,c=2,n=s,f=part
नावम् नौ pos=n,g=,c=2,n=s
अर्णवे अर्णव pos=n,g=m,c=7,n=s