Original

दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम् ।यश्च ते सुकृतो धर्मस्तस्येह फलमाप्नुहि ॥ २७ ॥

Segmented

दुष्कृतम् यत् पुरा कर्म वन-वासेन तद् गतम् यः च ते सुकृतो धर्मस् तस्य इह फलम् आप्नुहि

Analysis

Word Lemma Parse
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
वन वन pos=n,comp=y
वासेन वास pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सुकृतो सुकृत pos=a,g=m,c=1,n=s
धर्मस् धर्म pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
इह इह pos=i
फलम् फल pos=n,g=n,c=2,n=s
आप्नुहि आप् pos=v,p=2,n=s,l=lot