Original

संभ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः ।वैदेह्यां ह्रियमाणायां बभूव वरुणालयः ॥ ९ ॥

Segmented

सम्भ्रमात् परिवृत्त-ऊर्मिः रुद्ध-मीन-महा-उरगः वैदेह्याम् ह्रियमाणायाम् बभूव वरुणालयः

Analysis

Word Lemma Parse
सम्भ्रमात् सम्भ्रम pos=n,g=m,c=5,n=s
परिवृत्त परिवृत् pos=va,comp=y,f=part
ऊर्मिः ऊर्मि pos=n,g=m,c=1,n=s
रुद्ध रुध् pos=va,comp=y,f=part
मीन मीन pos=n,comp=y
महा महत् pos=a,comp=y
उरगः उरग pos=n,g=m,c=1,n=s
वैदेह्याम् वैदेही pos=n,g=f,c=7,n=s
ह्रियमाणायाम् हृ pos=va,g=f,c=7,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
वरुणालयः वरुणालय pos=n,g=m,c=1,n=s