Original

तिमिनक्रनिकेतं तु वरुणालयमक्षयम् ।सरितां शरणं गत्वा समतीयाय सागरम् ॥ ८ ॥

Segmented

तिमि-नक्र-निकेतम् तु वरुणालयम् अक्षयम् सरिताम् शरणम् गत्वा समतीयाय सागरम्

Analysis

Word Lemma Parse
तिमि तिमि pos=n,comp=y
नक्र नक्र pos=n,comp=y
निकेतम् निकेत pos=n,g=m,c=2,n=s
तु तु pos=i
वरुणालयम् वरुणालय pos=n,g=m,c=2,n=s
अक्षयम् अक्षय pos=a,g=m,c=2,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
शरणम् शरण pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
समतीयाय समती pos=v,p=3,n=s,l=lit
सागरम् सागर pos=n,g=m,c=2,n=s