Original

वनानि सरितः शैलान्सरांसि च विहायसा ।स क्षिप्रं समतीयाय शरश्चापादिव च्युतः ॥ ७ ॥

Segmented

वनानि सरितः शैलान् सरांसि च विहायसा स क्षिप्रम् समतीयाय शरः चापाद् इव च्युतः

Analysis

Word Lemma Parse
वनानि वन pos=n,g=n,c=2,n=p
सरितः सरित् pos=n,g=f,c=2,n=p
शैलान् शैल pos=n,g=m,c=2,n=p
सरांसि सरस् pos=n,g=n,c=2,n=p
pos=i
विहायसा विहायस् pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
समतीयाय समती pos=v,p=3,n=s,l=lit
शरः शर pos=n,g=m,c=1,n=s
चापाद् चाप pos=n,g=m,c=5,n=s
इव इव pos=i
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part