Original

पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव ।विक्रोशन्तीं तदा सीतां ददृशुर्वानरर्षभाः ॥ ४ ॥

Segmented

पिङ्ग-अक्षाः ताम् विशाल-अक्षीम् नेत्रैः अनिमिषैः इव विक्रोशन्तीम् तदा सीताम् ददृशुः वानर-ऋषभाः

Analysis

Word Lemma Parse
पिङ्ग पिङ्ग pos=a,comp=y
अक्षाः अक्ष pos=n,g=m,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
विशाल विशाल pos=a,comp=y
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
नेत्रैः नेत्र pos=n,g=m,c=3,n=p
अनिमिषैः अनिमिष pos=a,g=m,c=3,n=p
इव इव pos=i
विक्रोशन्तीम् विक्रुश् pos=va,g=f,c=2,n=s,f=part
तदा तदा pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
वानर वानर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p