Original

ततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम् ।विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः ॥ २८ ॥

Segmented

ततः प्रियम् वाक्यम् उपेत्य राक्षसा महा-अर्थम् अष्टाव् अभिवाद्य रावणम् विहाय लङ्काम् सहिताः प्रतस्थिरे यतो जनस्थानम् अलक्ष्य-दर्शनाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रियम् प्रिय pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उपेत्य उपे pos=vi
राक्षसा राक्षस pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अष्टाव् अष्टन् pos=n,g=m,c=1,n=p
अभिवाद्य अभिवादय् pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
विहाय विहा pos=vi
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
प्रतस्थिरे प्रस्था pos=v,p=3,n=p,l=lit
यतो यतस् pos=i
जनस्थानम् जनस्थान pos=n,g=n,c=1,n=s
अलक्ष्य अलक्ष्य pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p