Original

युष्माकं हि बलज्ञोऽहं बहुशो रणमूर्धनि ।अतश्चास्मिञ्जनस्थाने मया यूयं नियोजिताः ॥ २७ ॥

Segmented

युष्माकम् हि बल-ज्ञः ऽहम् बहुशो रण-मूर्ध्नि अतः च अस्मिन् जनस्थाने मया यूयम् नियोजिताः

Analysis

Word Lemma Parse
युष्माकम् त्वद् pos=n,g=,c=6,n=p
हि हि pos=i
बल बल pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
बहुशो बहुशस् pos=i
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
अतः अतस् pos=i
pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
जनस्थाने जनस्थान pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
नियोजिताः नियोजय् pos=va,g=m,c=1,n=p,f=part