Original

अप्रमादाच्च गन्तव्यं सर्वैरेव निशाचरैः ।कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति ॥ २६ ॥

Segmented

अप्रमादाच् च गन्तव्यम् सर्वैः एव निशाचरैः कर्तव्यः च सदा यत्नो राघवस्य वधम् प्रति

Analysis

Word Lemma Parse
अप्रमादाच् अप्रमाद pos=n,g=m,c=5,n=s
pos=i
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
सर्वैः सर्व pos=n,g=m,c=3,n=p
एव एव pos=i
निशाचरैः निशाचर pos=n,g=m,c=3,n=p
कर्तव्यः कृ pos=va,g=m,c=1,n=s,f=krtya
pos=i
सदा सदा pos=i
यत्नो यत्न pos=n,g=m,c=1,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
प्रति प्रति pos=i