Original

जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता ।प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः ॥ २५ ॥

Segmented

जनस्थाने वसद्भिस् तु भवद्भी रामम् प्रवृत्तिः उपनेतव्या किम् करोति इति तत्त्वतः

Analysis

Word Lemma Parse
जनस्थाने जनस्थान pos=n,g=n,c=7,n=s
वसद्भिस् वस् pos=va,g=m,c=3,n=p,f=part
तु तु pos=i
भवद्भी राम pos=n,g=m,c=2,n=s
रामम् आश्रि pos=va,g=f,c=1,n=s,f=part
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
उपनेतव्या उपनी pos=va,g=f,c=1,n=s,f=krtya
किम् pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
इति इति pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s