Original

तं त्विदानीमहं हत्वा खरदूषणघातिनम् ।रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः ॥ २४ ॥

Segmented

तम् त्व् इदानीम् अहम् हत्वा खर-दूषण-घातिनम् रामम् शर्म उपलप्स्यामि धनम् लब्ध्वा इव निर्धनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
त्व् तु pos=i
इदानीम् इदानीम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
हत्वा हन् pos=vi
खर खर pos=n,comp=y
दूषण दूषण pos=n,comp=y
घातिनम् घातिन् pos=a,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
शर्म शर्मन् pos=n,g=n,c=2,n=s
उपलप्स्यामि उपलभ् pos=v,p=1,n=s,l=lrt
धनम् धन pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
इव इव pos=i
निर्धनः निर्धन pos=a,g=m,c=1,n=s