Original

ततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते ।वैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥ २२ ॥

Segmented

ततः क्रोधो मे अपूर्वः धैर्यस्य उपरि वर्धते वैरम् च सु महत् जातम् रामम् प्रति सु दारुणम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रोधो क्रोध pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अपूर्वः अपूर्व pos=a,g=m,c=1,n=s
धैर्यस्य धैर्य pos=n,g=n,c=6,n=s
उपरि उपरि pos=i
वर्धते वृध् pos=v,p=3,n=s,l=lat
वैरम् वैर pos=n,g=n,c=1,n=s
pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s