Original

बलं हि सुमहद्यन्मे जनस्थाने निवेशितम् ।सदूषणखरं युद्धे हतं तद्रामसायकैः ॥ २१ ॥

Segmented

बलम् हि सु महत् यन् मे जनस्थाने निवेशितम् स दूषण-खरम् युद्धे हतम् तद् राम-सायकैः

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=1,n=s
हि हि pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
यन् यद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
जनस्थाने जनस्थान pos=n,g=n,c=7,n=s
निवेशितम् निवेशय् pos=va,g=n,c=1,n=s,f=part
pos=i
दूषण दूषण pos=n,comp=y
खरम् खर pos=n,g=n,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
हतम् हन् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
राम राम pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p