Original

तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे ।पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः ॥ २० ॥

Segmented

तत्र उष्यताम् जनस्थाने शून्ये निहत-राक्षसे पौरुषम् बलम् आश्रित्य त्रासम् उत्सृज्य दूरतः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
उष्यताम् वस् pos=v,p=3,n=s,l=lot
जनस्थाने जनस्थान pos=n,g=n,c=7,n=s
शून्ये शून्य pos=a,g=n,c=7,n=s
निहत निहन् pos=va,comp=y,f=part
राक्षसे राक्षस pos=n,g=n,c=7,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
त्रासम् त्रास pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
दूरतः दूरतस् pos=i