Original

नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः ।जनस्थानं हतस्थानं भूतपूर्वं खरालयम् ॥ १९ ॥

Segmented

नाना प्रहरणाः क्षिप्रम् इतो गच्छत सत्वराः जनस्थानम् हत-स्थानम् भूत-पूर्वम् खर-आलयम्

Analysis

Word Lemma Parse
नाना नाना pos=i
प्रहरणाः प्रहरण pos=n,g=m,c=8,n=p
क्षिप्रम् क्षिप्रम् pos=i
इतो pos=va,g=m,c=1,n=s,f=part
गच्छत गम् pos=v,p=2,n=p,l=lot
सत्वराः सत्वर pos=a,g=m,c=1,n=p
जनस्थानम् जनस्थान pos=n,g=n,c=1,n=s
हत हन् pos=va,comp=y,f=part
स्थानम् स्थान pos=n,g=n,c=1,n=s
भूत भू pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
खर खर pos=n,comp=y
आलयम् आलय pos=n,g=n,c=1,n=s