Original

स तान्दृष्ट्वा महावीर्यो वरदानेन मोहितः ।उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः ॥ १८ ॥

Segmented

स तान् दृष्ट्वा महा-वीर्यः वर-दानेन मोहितः उवाच एतान् इदम् वाक्यम् प्रशस्य बल-वीर्यात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
एतान् एतद् pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रशस्य प्रशंस् pos=vi
बल बल pos=n,comp=y
वीर्यात् वीर्य pos=n,g=n,c=5,n=s