Original

तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् ।निष्क्रम्यान्तःपुरात्तस्मात्किं कृत्यमिति चिन्तयन् ।ददर्शाष्टौ महावीर्यान्राक्षसान्पिशिताशनान् ॥ १७ ॥

Segmented

तथा उक्त्वा राक्षसीस् तास् तु राक्षस-इन्द्रः प्रतापवान् निष्क्रम्य अन्तःपुरात् तस्मात् किम् कृत्यम् इति चिन्तयन् ददर्श अष्टौ महा-वीर्यान् राक्षसान् पिशित-अशनान्

Analysis

Word Lemma Parse
तथा तथा pos=i
उक्त्वा वच् pos=vi
राक्षसीस् राक्षसी pos=n,g=f,c=2,n=p
तास् तद् pos=n,g=f,c=2,n=p
तु तु pos=i
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
निष्क्रम्य निष्क्रम् pos=vi
अन्तःपुरात् अन्तःपुर pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
किम् pos=n,g=n,c=1,n=s
कृत्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
वीर्यान् वीर्य pos=n,g=m,c=2,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
पिशित पिशित pos=n,comp=y
अशनान् अशन pos=n,g=m,c=2,n=p