Original

या च वक्ष्यति वैदेहीं वचनं किंचिदप्रियम् ।अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम् ॥ १६ ॥

Segmented

या च वक्ष्यति वैदेहीम् वचनम् किंचिद् अप्रियम् अज्ञानाद् यदि वा ज्ञानान् न तस्या जीवितम् प्रियम्

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
pos=i
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
अज्ञानाद् अज्ञान pos=n,g=n,c=5,n=s
यदि यदि pos=i
वा वा pos=i
ज्ञानान् ज्ञान pos=n,g=n,c=5,n=s
pos=i
तस्या तद् pos=n,g=f,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s