Original

मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च ।यद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा ॥ १५ ॥

Segmented

मुक्ता-मणि-सुवर्णानि वस्त्राण्य् आभरणानि च यद् यद् इच्छेत् तद् एव अस्याः देयम् मद्-छन्दतस् यथा

Analysis

Word Lemma Parse
मुक्ता मुक्ता pos=n,comp=y
मणि मणि pos=n,comp=y
सुवर्णानि सुवर्ण pos=n,g=n,c=2,n=p
वस्त्राण्य् वस्त्र pos=n,g=n,c=2,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
pos=i
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
मद् मद् pos=n,comp=y
छन्दतस् छन्दतस् pos=i
यथा यथा pos=i