Original

अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः ।यथा नैनां पुमान्स्त्री वा सीतां पश्यत्यसंमतः ॥ १४ ॥

Segmented

अब्रवीच् च दशग्रीवः पिशाचीः घोर-दर्शनाः यथा न एनाम् पुमान् स्त्री वा सीताम् पश्यत्य् अ संमतः

Analysis

Word Lemma Parse
अब्रवीच् ब्रू pos=v,p=3,n=s,l=lan
pos=i
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
पिशाचीः पिशाची pos=n,g=f,c=2,n=p
घोर घोर pos=a,comp=y
दर्शनाः दर्शन pos=n,g=f,c=2,n=p
यथा यथा pos=i
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
वा वा pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
पश्यत्य् दृश् pos=v,p=3,n=s,l=lat
pos=i
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part