Original

तत्र तामसितापाङ्गीं शोकमोहपरायणाम् ।निदधे रावणः सीतां मयो मायामिवासुरीम् ॥ १३ ॥

Segmented

तत्र ताम् असितापाङ्गीम् शोक-मोह-परायणाम् निदधे रावणः सीताम् मयो मायाम् इव असुर्यम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ताम् तद् pos=n,g=f,c=2,n=s
असितापाङ्गीम् असितापाङ्ग pos=a,g=f,c=2,n=s
शोक शोक pos=n,comp=y
मोह मोह pos=n,comp=y
परायणाम् परायण pos=n,g=f,c=2,n=s
निदधे निधा pos=v,p=3,n=s,l=lit
रावणः रावण pos=n,g=m,c=1,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
मयो मय pos=n,g=m,c=1,n=s
मायाम् माया pos=n,g=f,c=2,n=s
इव इव pos=i
असुर्यम् असुरी pos=n,g=f,c=2,n=s