Original

सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् ।संरूढकक्ष्या बहुलं स्वमन्तःपुरमाविशत् ॥ १२ ॥

Segmented

सो ऽभिगम्य पुरीम् लङ्काम् सुविभक्त-महापथाम् संरूढ-कक्ष्या-बहुलम् स्वम् अन्तःपुरम् आविशत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिगम्य अभिगम् pos=vi
पुरीम् पुरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
सुविभक्त सुविभक्त pos=a,comp=y
महापथाम् महापथ pos=n,g=f,c=2,n=s
संरूढ संरूढ pos=a,comp=y
कक्ष्या कक्ष्या pos=n,comp=y
बहुलम् बहुल pos=a,g=n,c=1,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan