Original

ह्रियमाणा तु वैदेही कंचिन्नाथमपश्यती ।ददर्श गिरिशृङ्गस्थान्पञ्चवानरपुंगवान् ॥ १ ॥

Segmented

ह्रियमाणा तु वैदेही कंचिन् नाथम् अपश्यती ददर्श गिरि-शृङ्ग-स्थान् पञ्च-वानर-पुंगवान्

Analysis

Word Lemma Parse
ह्रियमाणा हृ pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
वैदेही वैदेही pos=n,g=f,c=1,n=s
कंचिन् कश्चित् pos=n,g=m,c=2,n=s
नाथम् नाथ pos=n,g=m,c=2,n=s
अपश्यती अपश्यत् pos=a,g=f,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
गिरि गिरि pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,comp=y
वानर वानर pos=n,comp=y
पुंगवान् पुंगव pos=n,g=m,c=2,n=p