Original

धिक्ते शौर्यं च सत्त्वं च यत्त्वया कथितं तदा ।कुलाक्रोशकरं लोके धिक्ते चारित्रमीदृशम् ॥ ८ ॥

Segmented

ते शौर्यम् च सत्त्वम् च यत् त्वया कथितम् तदा कुल-आक्रोश-करम् लोके धिक् ते चारित्रम्

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
शौर्यम् शौर्य pos=n,g=n,c=1,n=s
pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
तदा तदा pos=i
कुल कुल pos=n,comp=y
आक्रोश आक्रोश pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
धिक् त्वद् pos=n,g=,c=6,n=s
ते चारित्र pos=n,g=n,c=1,n=s
चारित्रम् ईदृश pos=a,g=n,c=1,n=s