Original

कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् ।सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः ॥ ७ ॥

Segmented

कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् सु नृशंसम् अधर्मिष्ठम् तव शौण्डीर्य-मानिनः

Analysis

Word Lemma Parse
कथयिष्यन्ति कथय् pos=v,p=3,n=p,l=lrt
लोकेषु लोक pos=n,g=m,c=7,n=p
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुत्सितम् कुत्सय् pos=va,g=n,c=2,n=s,f=part
सु सु pos=i
नृशंसम् नृशंस pos=a,g=n,c=2,n=s
अधर्मिष्ठम् अधर्मिष्ठ pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
शौण्डीर्य शौण्डीर्य pos=n,comp=y
मानिनः मानिन् pos=a,g=m,c=6,n=s