Original

ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे ।स्त्रियाश्च हरणं नीच रहिते च परस्य च ॥ ६ ॥

Segmented

ईदृशम् गर्हितम् कर्म कथम् कृत्वा न लज्जसे स्त्रियाः च हरणम् नीच रहिते च परस्य च

Analysis

Word Lemma Parse
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
गर्हितम् गर्ह् pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
कथम् कथम् pos=i
कृत्वा कृ pos=vi
pos=i
लज्जसे लज्ज् pos=v,p=2,n=s,l=lat
स्त्रियाः स्त्री pos=n,g=f,c=6,n=s
pos=i
हरणम् हरण pos=n,g=n,c=2,n=s
नीच नीच pos=a,g=m,c=8,n=s
रहिते रहित pos=a,g=n,c=7,n=s
pos=i
परस्य पर pos=n,g=m,c=6,n=s
pos=i