Original

परमं खलु ते वीर्यं दृश्यते राक्षसाधम ।विश्राव्य नामधेयं हि युद्धे नास्ति जिता त्वया ॥ ५ ॥

Segmented

परमम् खलु ते वीर्यम् दृश्यते राक्षस-अधम विश्राव्य नामधेयम् हि युद्धे न अस्ति जिता त्वया

Analysis

Word Lemma Parse
परमम् परम pos=a,g=n,c=1,n=s
खलु खलु pos=i
ते त्वद् pos=n,g=,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
राक्षस राक्षस pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s
विश्राव्य विश्रावय् pos=vi
नामधेयम् नामधेय pos=n,g=n,c=2,n=s
हि हि pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
जिता जि pos=va,g=f,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s