Original

तथा भृशार्तां बहु चैव भाषिणीं विललाप पूर्वं करुणं च भामिनीम् ।जहार पापस्तरुणीं विवेष्टतीं नृपात्मजामागतगात्रवेपथुम् ॥ २५ ॥

Segmented

तथा भृश-आर्ताम् बहु च एव भाषिणीम् विललाप पूर्वम् करुणम् च भामिनीम् जहार पापस् तरुणीम् विवेष्टतीम् नृप-आत्मजाम् आगत-गात्र-वेपथुम्

Analysis

Word Lemma Parse
तथा तथा pos=i
भृश भृश pos=a,comp=y
आर्ताम् आर्त pos=a,g=f,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
भाषिणीम् भाषिन् pos=a,g=f,c=2,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
पूर्वम् पूर्वम् pos=i
करुणम् करुण pos=a,g=n,c=2,n=s
pos=i
भामिनीम् भामिनी pos=n,g=f,c=2,n=s
जहार हृ pos=v,p=3,n=s,l=lit
पापस् पाप pos=a,g=m,c=1,n=s
तरुणीम् तरुण pos=a,g=f,c=2,n=s
विवेष्टतीम् विवेष्ट् pos=va,g=f,c=2,n=s,f=part
नृप नृप pos=n,comp=y
आत्मजाम् आत्मज pos=n,g=f,c=2,n=s
आगत आगम् pos=va,comp=y,f=part
गात्र गात्र pos=n,comp=y
वेपथुम् वेपथु pos=n,g=f,c=2,n=s