Original

स कथं राघवो वीरः सर्वास्त्रकुशलो बली ।न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम् ॥ २३ ॥

Segmented

स कथम् राघवो वीरः सर्व-अस्त्र-कुशलः बली न त्वाम् हन्याच् छरैस् तीक्ष्णैः इष्ट-भार्या-अपहारिनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
राघवो राघव pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
हन्याच् हन् pos=v,p=3,n=s,l=vidhilin
छरैस् शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
इष्ट इष् pos=va,comp=y,f=part
भार्या भार्या pos=n,comp=y
अपहारिनम् अपहारिन् pos=a,g=m,c=2,n=s