Original

निमेषान्तरमात्रेण विना भ्रातरमाहवे ।राक्षसा निहता येन सहस्राणि चतुर्दश ॥ २२ ॥

Segmented

निमेष-अन्तर-मात्रेण विना भ्रातरम् आहवे राक्षसा निहता येन सहस्राणि चतुर्दश

Analysis

Word Lemma Parse
निमेष निमेष pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
विना विना pos=i
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
राक्षसा राक्षस pos=n,g=m,c=1,n=p
निहता निहन् pos=va,g=m,c=1,n=p,f=part
येन यद् pos=n,g=m,c=3,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s