Original

न हि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः ।धारितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृणः ॥ २० ॥

Segmented

न हि त्वम् ईदृशम् कृत्वा तस्य अलीकम् महात्मनः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
अलीकम् अलीक pos=n,g=n,c=2,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s