Original

रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् ।रुदती करुणं सीता ह्रियमाणेदमब्रवीत् ॥ २ ॥

Segmented

रोष-रोदन-ताम्र-अक्षी भीम-अक्षम् राक्षस-अधिपम् रुदती करुणम् सीता ह्रियमाणा इदम् अब्रवीत्

Analysis

Word Lemma Parse
रोष रोष pos=n,comp=y
रोदन रोदन pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
अक्षी अक्ष pos=a,g=f,c=1,n=s
भीम भीम pos=a,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
रुदती रुद् pos=va,g=n,c=1,n=d,f=part
करुणम् करुण pos=a,g=n,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
ह्रियमाणा हृ pos=va,g=f,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan