Original

न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे ।मृत्युकाले यथा मर्त्यो विपरीतानि सेवते ॥ १५ ॥

Segmented

न नूनम् च आत्मनः श्रेयः पथ्यम् वा समवेक्षसे मृत्यु-काले यथा मर्त्यो विपरीतानि सेवते

Analysis

Word Lemma Parse
pos=i
नूनम् नूनम् pos=i
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
श्रेयः श्रेयस् pos=a,g=n,c=2,n=s
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
वा वा pos=i
समवेक्षसे समवेक्ष् pos=v,p=2,n=s,l=lat
मृत्यु मृत्यु pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
यथा यथा pos=i
मर्त्यो मर्त्य pos=n,g=m,c=1,n=s
विपरीतानि विपरीत pos=a,g=n,c=2,n=p
सेवते सेव् pos=v,p=3,n=s,l=lat