Original

न ह्यहं तमपश्यन्ती भर्तारं विबुधोपमम् ।उत्सहे शत्रुवशगा प्राणान्धारयितुं चिरम् ॥ १४ ॥

Segmented

न ह्य् अहम् तम् अपश्यन्ती भर्तारम् विबुध-उपमम् उत्सहे शत्रु-वश-गा प्राणान् धारयितुम् चिरम्

Analysis

Word Lemma Parse
pos=i
ह्य् हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपश्यन्ती अपश्यत् pos=a,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
विबुध विबुध pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
शत्रु शत्रु pos=n,comp=y
वश वश pos=n,comp=y
गा pos=a,g=f,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
धारयितुम् धारय् pos=vi
चिरम् चिरम् pos=i