Original

येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि ।व्यवसायः स ते नीच भविष्यति निरर्थकः ॥ १३ ॥

Segmented

येन त्वम् व्यवसायेन बलान् माम् हर्तुम् इच्छसि व्यवसायः स ते नीच भविष्यति निरर्थकः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
व्यवसायेन व्यवसाय pos=n,g=m,c=3,n=s
बलान् बल pos=n,g=n,c=5,n=s
माम् मद् pos=n,g=,c=2,n=s
हर्तुम् हृ pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
व्यवसायः व्यवसाय pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नीच नीच pos=a,g=m,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
निरर्थकः निरर्थक pos=a,g=,c=1,n=s