Original

साधु कृत्वात्मनः पथ्यं साधु मां मुञ्च रावण ।मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर्मम ।विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि ॥ १२ ॥

Segmented

साधु कृत्वा आत्मनः पथ्यम् साधु माम् मुञ्च रावण मद्-प्रधर्षण-रुषितः हि भ्रात्रा सह पतिः मम विधास्यति विनाशाय त्वम् माम् यदि न मुञ्चसि

Analysis

Word Lemma Parse
साधु साधु pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
मुञ्च मुच् pos=v,p=2,n=s,l=lot
रावण रावण pos=n,g=m,c=8,n=s
मद् मद् pos=n,comp=y
प्रधर्षण प्रधर्षण pos=n,comp=y
रुषितः रुष् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
सह सह pos=i
पतिः पति pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
विधास्यति विधा pos=v,p=3,n=s,l=lrt
विनाशाय विनाश pos=n,g=m,c=4,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
यदि यदि pos=i
pos=i
मुञ्चसि मुच् pos=v,p=2,n=s,l=lat