Original

न त्वं तयोः शरस्पर्शं सोढुं शक्तः कथंचन ।वने प्रज्वलितस्येव स्पर्शमग्नेर्विहंगमः ॥ ११ ॥

Segmented

न त्वम् तयोः शर-स्पर्शम् सोढुम् शक्तः कथंचन वने प्रज्वलितस्य इव स्पर्शम् अग्नेः विहंगमः

Analysis

Word Lemma Parse
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
शर शर pos=n,comp=y
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
सोढुम् सह् pos=vi
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
कथंचन कथंचन pos=i
वने वन pos=n,g=n,c=7,n=s
प्रज्वलितस्य प्रज्वल् pos=va,g=m,c=6,n=s,f=part
इव इव pos=i
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
अग्नेः अग्नि pos=n,g=m,c=6,n=s
विहंगमः विहंगम pos=n,g=m,c=1,n=s