Original

न हि चक्षुःपथं प्राप्य तयोः पार्थिवपुत्रयोः ।ससैन्योऽपि समर्तःस्त्वं मुहूर्तमपि जीवितुम् ॥ १० ॥

Segmented

न हि चक्षुः-पन्थाम् प्राप्य तयोः पार्थिव-पुत्रयोः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
चक्षुः चक्षुस् pos=n,comp=y
पन्थाम् पथिन् pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
तयोः तद् pos=n,g=m,c=6,n=d
पार्थिव पार्थिव pos=n,comp=y
पुत्रयोः पुत्र pos=n,g=m,c=6,n=d